यादृच्छिक संख्या जनरेटर
निर्देशाः:
इदं पृष्ठं यादृच्छिकसङ्ख्याजननकर्ता अस्ति । अस्य सरलस्य डिजाइनस्य उपयोगाय प्रायः कोऽपि निर्देशः आवश्यकः नास्ति : यावत् न्यूनतमं प्रविष्टं अधिकतमं प्रविष्टं न अतिक्रमति तावत् बटनस्य क्लिक् करणेन यादृच्छिकसङ्ख्या उत्पद्यते उपयोक्ता न्यूनतमं अधिकतमं च परिवर्तयितुं शक्नोति ।
प्रविष्टाः सीमाः सम्भाव्यपरिणामानां अन्तः समाविष्टाः इति ज्ञातुं साधु, अतः एव ताः "न्यूनतमसंभवः" "अधिकतमसंभवः" च इति उच्यन्ते । यदि एताः सीमाः परस्परं समानाः सन्ति तर्हि उत्पन्ना संख्या यादृच्छिकं वक्तुं न अर्हति, परन्तु तदपि उत्पन्ना भविष्यति ।
अस्य जनरेटरस्य उपयोगस्य बहवः कारणानि सन्ति । किञ्चित् अनिश्चिततायाः अन्वेषणं, संख्याचयनस्य उत्तरदायित्वस्य परिहारः, अथवा अग्रे का संख्या आकृष्टा भविष्यति इति पूर्वानुमानस्य प्रयासः वा भवेत् कारणं यत्किमपि भवतु, एतत् पृष्ठं यादृच्छिकसङ्ख्यां प्राप्तुं योग्यं स्थानम् अस्ति ।