जालपुटानां कृते भाषणसंश्लेषकस्य बटनम्
एषः एव Oratlas बटनस्य कोडः अस्ति यत् पाठं उच्चैः पठितुं शक्यते । निम्नलिखितसङ्केतं प्रतिलिख्य ततः यस्मिन् जालपुटे पाठकं स्थापनं इच्छति तस्मिन् स्थाने चिनोतु । एतेन आर्टिफैक्ट् इत्यनेन भवतः जालपुटस्य आगन्तुकाः तस्मिन् निहितस्य पाठस्य पठनं श्रोतुं शक्नुवन्ति:
पठनीयस्य पाठस्य परिसीमनार्थं प्रतिजालपुटे एकवारं एव निम्नलिखित-HTML-टिप्पणीनां युग्मस्य उपयोगः कर्तुं शक्यते:
<!-- oratlas aaa --> <!-- oratlas zzz -->
ओराट्लास् इत्यस्य पाठ-भाषण-बटनस्य उपयोगेन प्रतिष्ठित-जालस्थलानां सूचीयां सम्मिलितं भवन्तु । पठनं श्रवणस्य अतिरिक्तं भवतः आगन्तुकाः :
- गतिशीलप्रकाशनद्वारा पठितः पाठः सर्वदा दृष्टौ भवतु ।
- दृश्यमानं हाइलाइट् इत्यत्र क्लिक् कृत्वा पठनं विरामयन्तु अथवा निरन्तरं कुर्वन्तु ।
ओराट्लास् बटनं भवतः आगन्तुकानां कृते आरामदायकं आनन्ददायकं च अनुभवं प्रदातुं पूर्णतया निःशुल्कः अवसरः अस्ति।