Oratlas    »    ऑनलाइन पाठ पाठक
स्वयमेव उच्चैः पठितुं

ऑनलाइन पाठपाठकः स्वयमेव उच्चैः पठितुं

निर्देशाः:

एतत् पृष्ठं यत् पाठं उच्चैः पठति । एतत् निःशुल्कं करोति, स्पीच सिन्थेसाइजर् प्रोग्राम् इत्यस्य उपयोगेन यत् प्रविष्टस्य कस्यापि स्क्रिप्ट् इत्यस्य शब्दान् वाक्यानि च वदन् वदति । एतत् पृष्ठं तानाशाहरूपेण, उद्घोषक-अनुकरणरूपेण, अथवा केवलं आभासी-कथाकाररूपेण वा पाठ-क्रीडकरूपेण वा उपयोक्तुं शक्यते ।

पठनीयं पूर्णं पाठं मुख्यपाठक्षेत्रे प्रविशन्तु । यस्य पाठः पठितुम् इच्छति तस्य जालपुटस्य पता अपि प्रविष्टुं शक्नोति । ततः पठनं आरभ्य Read इति बटनं नुदन्तु; the Pause इति बटन् पुनः Read बटन् नुदने सति पठनं निरन्तरं कर्तुं विरामं करोति । रद्दीकरणं पठनं स्थगयति यत् एप्लिकेशनं पुनः आरभ्यतुं सज्जं त्यक्त्वा। Clear प्रविष्टं पाठं निष्कासयति, क्षेत्रं नूतनप्रविष्ट्यर्थं सज्जं त्यजति । ड्रॉप्-डाउन मेन्यू भवन्तं पठनस्वरस्य भाषां चयनं कर्तुं शक्नोति तथा च केषुचित् सन्दर्भेषु स्वस्य मूलदेशं चिन्वति । एते स्वराः स्वाभाविकाः, केचन पुरुषाः, केचन महिलाः च ।

इदं text to speech converter सर्वेषु ब्राउजर्-मध्ये सम्यक् कार्यं करोति ।


© 2024 Oratlas - सर्वे अधिकाराः सुरक्षिताः