Oratlas    »    ऑनलाइन यूनिकोड वर्णगणक

ऑनलाइन यूनिकोड वर्णगणक

X

मम पाठस्य कति यूनिकोडवर्णाः सन्ति ?

कम्प्यूटिङ्ग्-जगति यूनिकोड्-वर्णः सूचनायाः मूलभूतं एककं भवति यत् पाठं निर्माति । अक्षरं, संख्यां, चिह्नं, रिक्तस्थानं वा अपि प्रतिनिधितुं शक्नोति । पाठस्य घटकभागाः इति क्रियाः अपि प्रतिनिधितुं शक्नोति, यथा नूतनरेखायाः आरम्भः अथवा क्षैतिजट्याब् ।

यूनिकोड-वर्णाः चीनीभाषायां इव सम्पूर्णशब्दस्य प्रतिनिधित्वं कुर्वन्तः विचारचित्रं भवितुम् अर्हन्ति, ते च इमोजी-पत्राणि अपि भवितुम् अर्हन्ति येषां उपयोगेन वयं भावानाम् प्रतिनिधित्वं कुर्मः ।

अस्य पृष्ठस्य सरलः उद्देश्यः अस्ति यत् एतत् यूनिकोड-वर्णानां गणनां करोति । पाठस्य कति वर्णाः सन्ति इति ज्ञातुं भवद्भिः केवलं सूचितक्षेत्रे प्रविष्टव्यं भवति तथा च तस्य निर्माणं कुर्वन्तः वर्णाः स्वयमेव दृश्यन्ते प्रविष्टस्य पाठस्य दीर्घतायां किमपि परिवर्तनं कृत्वा निवेदितराशिः तत्क्षणमेव ताजगीकृता भवति । समुचितरूपेण रक्तवर्णीयः 'X' दृश्यते यत् उपयोक्तारं पाठक्षेत्रं स्वच्छं कर्तुं शक्नोति ।

इदं यूनिकोड-वर्णसंयोजकं कस्मिन् अपि ब्राउजरे कस्मिन् अपि स्क्रीन-आकारे च सम्यक् कार्यं कर्तुं विनिर्मितम् अस्ति ।