Oratlas    »    दशमलव संख्या से द्विचक्रीय संख्या में परिवर्तक
गणनायाः पदे पदे व्याख्यानेन सह


दशमलवसंख्यातः द्विचक्रीयसङ्ख्यायां परिवर्तकः कृतगणनानां चरण-दर-चरण-सूचिकायाः सह

निर्देशाः:

इदं दशमलवसंख्यातः द्विचक्रीयसंख्या परिवर्तकम् अस्ति । ऋणात्मकसंख्याः अपि च भिन्नभागयुक्तसङ्ख्याः परिवर्तयितुं शक्नुवन्ति । परिणामस्य पूर्णाङ्कभागे पूर्णसटीकता भवति । अस्य भिन्नभागे परिणामस्य प्रविष्टानां भिन्नाङ्कानां संख्यायाः १० गुणाधिकं सटीकता भवति ।

यस्याः द्विचक्रीयसमतुल्यं प्राप्तुम् इच्छन्ति तस्य दशमलवसङ्ख्यां प्रविशन्तु । रूपान्तरणं तत्क्षणमेव भवति, यथा संख्या प्रविष्टा भवति, किमपि बटनं क्लिक् कर्तुं आवश्यकता नास्ति । ध्यानं कुर्वन्तु यत् पाठक्षेत्रं केवलं दशमलवसङ्ख्यायाः अनुरूपं वैधवर्णं समर्थयति । एते ऋणात्मकचिह्नं, भिन्नविभाजकं, शून्यतः नवपर्यन्तं संख्यात्मकाङ्काः च सन्ति ।

रूपान्तरणस्य अधः भवन्तः रूपान्तरणं हस्तचलितरूपेण कर्तुं पदानाम् सूचीं द्रष्टुं शक्नुवन्ति । संख्या प्रविष्टा भवति तथा एषा सूची अपि दृश्यते ।

अस्मिन् पृष्ठे रूपान्तरणसम्बद्धानि कार्याणि अपि प्रदत्तानि सन्ति, तस्य बटन्-उपरि क्लिक् कृत्वा कार्यान्वयनीयम् । एते सन्ति- १.

प्रविष्टसङ्ख्यां एकेन वर्धयित्वा न्यूनीकरोतु

  • स्वैप रूपांतरण आदेश
  • प्रविष्टं सङ्ख्यां विलोपयन्तु
  • परिणामात् संख्यां प्रतिलिख्यताम्


  • © 2024 Oratlas - सर्वाधिकार सुरक्षित