Oratlas    »    द्विचक्रीय संख्या से दशमलव संख्या में परिवर्तक
गणनायाः पदे पदे व्याख्यानेन सह


कृतानां गणनानां चरण-दर-चरण-सूचिका सह द्विचक्रीय-सङ्ख्यातः दशमलव-सङ्ख्यायां परिवर्तकः

निर्देशाः:

इदं द्विचक्रीयसंख्यातः दशमलवसंख्यापरिवर्तकम् अस्ति । ऋणात्मकसंख्याः अपि च भिन्नभागयुक्तसङ्ख्याः परिवर्तयितुं शक्नुवन्ति । परिणामस्य पूर्णाङ्कभागे अपि च भिन्नभागे च पूर्णसटीकता भवति । अस्य अर्थः अस्ति यत् प्रदर्शितफलस्य यावन्तः अङ्काः सन्ति तावन्तः सटीकरूपान्तरणं धारयितुं आवश्यकाः भविष्यन्ति ।

यस्याः दशमलवसमतुल्यम् भवन्तः प्राप्तुम् इच्छन्ति तत् द्विचक्रीयसङ्ख्यां प्रविशन्तु । रूपान्तरणं तत्क्षणमेव भवति, यथा संख्या प्रविष्टा भवति, किमपि बटनं क्लिक् कर्तुं आवश्यकता नास्ति । ध्यानं कुर्वन्तु यत् textarea केवलं द्विचक्रीयसङ्ख्यायाः अनुरूपं वैधवर्णं समर्थयति । ये शून्य, एक, ऋणात्मक चिह्न, तथा अंश विभाजक हैं।

रूपान्तरणस्य अधः भवन्तः रूपान्तरणं हस्तचलितरूपेण कर्तुं पदानाम् सूचीं द्रष्टुं शक्नुवन्ति । संख्या प्रविष्टा भवति तथा एषा सूची अपि दृश्यते ।

अस्मिन् पृष्ठे रूपान्तरणसम्बद्धानि कार्याणि अपि प्राप्यन्ते, तस्य बटन् नुत्वा कार्यान्वयनीयम् । एते सन्ति- १.

प्रविष्टां संख्यां एकेन वर्धयित्वा न्यूनीकरोतु,

  • स्वैप रूपांतरण आदेश
  • प्रविष्टं सङ्ख्यां विलोपयन्तु
  • परिणामात् संख्यां प्रतिलिख्यताम्
  • रूपान्तरणं प्राप्तुं गणनाव्यञ्जनं प्रतिलिख्यताम्