Oratlas    »    ऑनलाइन शब्दगणक

ऑनलाइन शब्दगणक

X

मम पाठस्य कति शब्दाः सन्ति ?

अनादिकालात् एव मानवचिन्तनव्यञ्जनार्थं शब्दाः मुख्यं वाहनं भवन्ति । शब्दः अक्षरक्रममात्रात् अधिकः भवति; स्वार्थयुक्तं सत्त्वम्, विचारान्, भावान्, ज्ञानान् च प्रसारयितुं समर्थम् । दार्शनिकाः शब्दैः मुग्धाः अभवन्, तेषां वस्तूनाम् सारं ग्रहीतुं तेषां शक्तिं, संचार-अवगमने च तेषां भूमिकां च अन्वेषयन्ति ।

इदं ऑनलाइन-शब्दगणकं एकं जालपुटं यत् पाठे प्रयुक्तानां शब्दानां संख्यां प्रतिवेदयति । शब्दानां संख्यां ज्ञात्वा पाठदीर्घतायाः आवश्यकतां पूरयितुं अथवा अस्माकं लेखनशैलीं परिष्कृत्य उपयोगी भवितुम् अर्हति ।

उपयोगस्य निर्देशाः सरलाः सन्ति। पाठस्य कति शब्दाः सन्ति इति ज्ञातुं भवद्भिः केवलं सूचितक्षेत्रे प्रविष्टव्यं भवति तथा च तस्य निर्माणं कृतवन्तः शब्दाः स्वयमेव दृश्यन्ते । प्रविष्टपाठे यत्किमपि परिवर्तनं भवति तदा निवेदितराशिः तत्क्षणमेव ताजगीकृता भवति । समुचितरूपेण रक्तवर्णीयः 'X' दृश्यते यत् उपयोक्तारं पाठक्षेत्रं स्वच्छं कर्तुं शक्नोति ।

एषः शब्द-संयोजकः कस्मिन् अपि ब्राउजरे कस्मिन् अपि स्क्रीन-आकारे च सम्यक् कार्यं कर्तुं विनिर्मितः अस्ति । केवलं ताभिः भाषाभिः सह कार्यं करोति ये प्रायः स्वशब्दान् श्वेतस्थानैः पृथक् कुर्वन्ति, यद्यपि शब्दान्तरस्य अन्यरूपाणि अपि गृह्णन्ति ।